6-2-18 पत्यौ ऐश्वर्ये प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.18 sutra: पत्यावैश्वर्ये
पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति। गृहपतिः। सेनापतिः। नरपतिः। धान्यपतिः। गेहे कः 3.1.144 इति प्रकृतिस्वरेण अन्तोदात्तो गृहशब्दः। सह इनेन वर्तते इति बहुव्रीहौ प्रकृत्या पूर्वपदम् 6.2.1 इति सेनाशब्द आद्युदात्तः। नृ̄ नये एतस्मादृदोरप् 3.3.57 इति अप्प्रत्ययान्त आद्युदात्तो नरशब्दः। धान्यमन्तस्वरितम्। ऐश्वर्यम् इति किम्? ब्राह्मणो वृषलीपतिः। वृषल्या भर्ता इत्यर्थः।
index: 6.2.18 sutra: पत्यावैश्वर्ये
दमूना गृहपतिर्दमे (दमू॑ना गृ॒हप॑ति॒र्दमे॑) ।
index: 6.2.18 sutra: पत्यावैश्वर्ये
धान्यमन्तः स्वरितमिति । आनन्तरपठितेन फिट्सूत्रेण॥ गवादीनां तु पूर्वमेव स्वरकथनम् ॥