अधेरुपरिस्थम्

6-2-188 अधेः उपरिस्थम् उत्तरपदात् अन्तः उपसर्गात्

Kashika

Up

index: 6.2.188 sutra: अधेरुपरिस्थम्


अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं भवति। अधिदन्तः। अधिकर्णः। अधिकेशः। अध्यारूढो दन्तः इति प्रादिसमासः। अध्यारूढो वा दन्तः इति समानाधिकरण उत्तरपदलोपी समस्सः। दन्तस्य उपरि योऽन्योः दन्तो जायते स उच्यते अधिदन्तः इति। उपरिस्थम् इति किम्? अधिकरणम्।

Siddhanta Kaumudi

Up

index: 6.2.188 sutra: अधेरुपरिस्थम्


अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ।

Padamanjari

Up

index: 6.2.188 sutra: अधेरुपरिस्थम्


उपरि तिष्ठतीत्युपरिस्थम्, सुपि स्थः इति कः । दन्तस्योपरीत्यादिनोपरिस्थत्वं दर्शयति । अधिकरणमिति । अत्र कृदुतरपदप्रकृतिस्वरेण ककाराकार उदातः ॥