स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च

6-2-187 स्फिगपूतवीणाञ्जोध्वकुक्षिसीरनामनाम च उत्तरपदात् अन्तः उपसर्गात् अपात् अनोः

Kashika

Up

index: 6.2.187 sutra: स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च


स्फिग पूत वीणा अञ्जसध्वन् कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्च अपादुत्तराण्यन्तोदात्तनि भवन्ति। अपस्फिगम्। अपपूतम्। अपवीणम्। अपञ्जः। अपाध्वा। उपसर्गादध्वनः 5.4.85 इति यदा समासान्तो न अस्ति तदा अनेन अन्तोदात्तत्वं भवति। तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम्। अनित्यश्च समासान्तः इत्येतदेव ज्ञापकम्। अपकुक्षिः। अपसीरः। अपहलम्। अपलाङ्गलम्। अपनाम। सर्वत्र प्रादिसमासो, बहुव्रीहिः, अव्ययीभावो वा। स्फिगपूतकुक्षीणां ग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च।

Siddhanta Kaumudi

Up

index: 6.2.187 sutra: स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च


अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वनः-<{SK953}> इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे उपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ।

Padamanjari

Up

index: 6.2.187 sutra: स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च


नामग्रहणं सीरशब्देनेव सम्बध्यते, न स्फिगादिभिःस्फिगपूतकुक्षीणां पृथग्ग्रहणात् । उपसर्गादध्वन इति यदा समासान्त इत्यादि । अत्र कारणमाह - तस्मिन् हि सतीति । ननु च एचौपसर्गादध्वनः इत्यत्र तु न विकल्पः श्रुतः, नापि प्रकृतः, तत्किमुच्यते - यदा समासान्तो नास्तीति अत आह - अनित्यस्चेति । यदि नित्यः समासान्तः स्यदध्वग्रहणमिह न कर्तव्यं स्याद्, अच्प्रत्ययस्य चित्वादेवान्तोदातत्वस्य सिद्धत्वात् कृतं तु, ज्ञापयति - समासान्तविधिरनित्य इति । एस्फिगपूतकुक्षीणामित्यादि । यदा ह्यएतानि स्वाङ्गवाचीनि ध्रुवाणि च भवन्ति, बहुव्रीहिश्च समासः, तदा उपसर्घात्स्वाङ्गम् इत्येव सिद्धम् ॥