अपाच्च

6-2-186 अपात् च उत्तरपदात् अन्तः उपसर्गात् मुखम् अनोः

Kashika

Up

index: 6.2.186 sutra: अपाच्च


अपाच् च उत्तरं मुखमन्तोदात्तं भवति। अपमुखः। अपमुखम्। अव्ययीभावोऽप्यत्र प्रयोजयति। तत्र अपि हि परिप्रत्युपापा वर्ज्यमान. अहोरात्राव्यवेषु 6.2.33 इत्युक्तम्। योगविभागः उत्तरार्थः।

Siddhanta Kaumudi

Up

index: 6.2.186 sutra: अपाच्च


अपमुखम् । योगविभाग उत्तरार्थः ।

Padamanjari

Up

index: 6.2.186 sutra: अपाच्च


अव्ययीभावोऽप्यत्र प्रयोजयतीति । कुतः इत्याह - तत्रापि हीति । यस्मातत्रापि परिप्रत्युपापा इति पूर्वपदप्रकृतिस्वरत्वमुक्तम्, तस्मात्सोऽपि प्रयोजयतीत्यर्थः । योगाविभाघ उतरार्थ इति । उतरत्र उपात् इत्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत् ॥