6-2-185 अभेः मुखम् उत्तरपदात् अन्तः उपसर्गात् अनोः
index: 6.2.185 sutra: अभेर्मुखम्
अभेरुत्तरं मुखमन्तोदात्तं भवति। अभिमुखः। बहुव्रीहिरयम् प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। उपसर्गात् स्वाङ्गम् 6.2.177 इति सिद्धे वचनमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च। अभिमुखा शाला।
index: 6.2.185 sutra: अभेर्मुखम्
अभिमुखम् । उपसर्गात्स्वाङ्गम्-<{SK3911}> इति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं चेदम् । अभिमुखा शाला ।
index: 6.2.185 sutra: अभेर्मुखम्
एउपसर्गात्स्वाङ्ग ध्रुवमिति सिद्ध इति । मुखं स्वाङ्गम् इति न सिद्ध्यति नाव्ययदिक्शब्द इति प्रतिषेधात् ॥