6-2-183 प्रात् अस्वाङ्गं सञ्ज्ञायाम् उत्तरपदात् अन्तः उपसर्गात् अनोः
index: 6.2.183 sutra: प्रादस्वाङ्गं संज्ञायाम्
प्रादुत्तरपदमस्वाङ्गवाचि संज्ञायां विषयेऽन्तोदात्तं भवति। प्रकोष्ठम्। प्रगृहम्। प्रद्वारम्। अस्वङ्गम् इति किम्? प्रहस्तम्। प्रपदम्। संज्ञायाम् इति किम्? प्रपीठम्।
index: 6.2.183 sutra: प्रादस्वाङ्गं संज्ञायाम्
प्रगृहम् । अस्वाङ्गं किम् । प्रपदम् ।
index: 6.2.183 sutra: प्रादस्वाङ्गं संज्ञायाम्
प्रकोष्ठादिषु प्रादिसमासः बहुव्रीहिर्वा ॥