6-2-182 परेः अभितोभावि मण्डलम् उत्तरपदात् अन्तः उपसर्गात् अनोः
index: 6.2.182 sutra: परेरभितोभाविमण्डलम्
परेरुत्तरमभितोभविवचनं मण्डलं च अन्तोदात्तं भवति। परिकूलम्। परितीरम्। परिमण्डलम्। बहुव्रीहिरयं प्रादिसमासोऽव्ययीभावो वा। अव्ययीभावपक्षेऽपि हि परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु 6.2.33 इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमनेन बाध्यते। अभितः इत्युभयतः। अभितो भावोऽस्य अस्तीति तदभितोभावि। यच् च एवं स्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते।
index: 6.2.182 sutra: परेरभितोभाविमण्डलम्
परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ।