6-2-181 न निविभ्याम् उत्तरपदात् अन्तः उपसर्गात् अन्तः अनोः
index: 6.2.181 sutra: न निविभ्याम्
नि वि इत्येताभ्यामुत्तरोऽन्तःशब्दो न अनतोदात्तो भवति। न्यन्तः। व्यन्तः। पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः। तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 8.2.4 इति स्वरितो भवति।
index: 6.2.181 sutra: न निविभ्याम्
न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरे यणि च कृते उदात्तस्वरितयोर्यणः-<{SK3657}> इति स्वरितः ।