6-2-17 स्वं स्वामिनि प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.17 sutra: स्वं स्वामिनि
स्वामिशब्दे उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति। गोस्वामी। अश्वस्वामी। धनस्वामी। अश्वधनगवां कथित एव स्वरः। स्वम् इति किम्? परमस्वामी।
index: 6.2.17 sutra: स्वं स्वामिनि
स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । स्वं किम् । परमस्वामी ।