न गुणादयोऽवयवाः

6-2-176 न गुणादयः अवयवाः उत्तरपदात् अन्तः बहुव्रीहौ बहोः अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गुणादयोऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ता भवन्ति। ब॒हुगु॑णा रज्जुः। ब॒ह्व॑क्षरं पदम्। ब॒हुच्छ॑न्दोमानम्। ब॒हुसू॑क्त ः। ब॒ह्व॑ध्यायः। गुणादिराकृतिगणो द्रष्टव्यः। अवयवा इति किम् ? ब॒हु॒गु॒णो ब्राह्मणः। अध्ययनश्रुतसदाचारादयोऽत्र गुणाः॥

Siddhanta Kaumudi

Up

अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुमा रज्जुः । बह्वक्षरं पदं । बह्वध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुमो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गुण संख्याने चुरादेरदन्तादेरच् । अशेः सरः । अक्षरः । च्छन्दो मीयते येन च्छन्दोमानम् । वचेः सुपूर्वात् क्तः - सूक्तम् । अधीयतेऽस्मादिति अध्यायः , इङ्श्चेति घञ् । एते गुणादयः ॥