6-2-176 न गुणादयः अवयवाः उत्तरपदात् अन्तः बहुव्रीहौ बहोः अनोः
index: 6.2.176 sutra: न गुणादयोऽवयवाः
बुणादयोऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ताः भवन्ति बहुगुणा रज्जुः। बह्वक्षरं पदम्। बहुच्छन्दो मानम्। बहुसूक्तः। बह्वध्यायः। गुणादिराकृतिगणो द्रष्टव्यः। अवयवाः इति किम्? बहुगुणो ब्राह्मणः। अध्ययनश्रुतसदाचारदयोऽत्र गुणाः।
index: 6.2.176 sutra: न गुणादयोऽवयवाः
अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुमा रज्जुः । बह्वक्षरं पदं । बह्वध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुमो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ।
index: 6.2.176 sutra: न गुणादयोऽवयवाः
गुण संख्याने चुरादेरदन्तादेरच् । अशेः सरः । अक्षरः । च्छन्दो मीयते येन च्छन्दोमानम् । वचेः सुपूर्वात् क्तः - सूक्तम् । अधीयतेऽस्मादिति अध्यायः , इङ्श्चेति घञ् । एते गुणादयः ॥