बहोर्नञ्वदुत्तरपदभूम्नि

6-2-175 बहोः नञ्वत् उत्तरपदभूम्नि उत्तरपदात् अन्तः बहुव्रीहौ अनोः

Kashika

Up

index: 6.2.175 sutra: बहोर्नञ्वदुत्तरपदभूम्नि


उतरपदार्थबहुत्वे यो बहुशब्दो वर्तते तस्मात् नञ इव स्वरो भवति। नञ्सुभ्याम् 6.2.172 इत्युक्तम्, बहोरपि तथा भवति। बहुयवो देशः बहुव्रीहिः। बहुतिलः। कपि पूर्वम् 6.2.173 इत्युक्तम्, बहोरपि तथा भवति। बहुकुमारीको देशः। बहुवृषलीकः। बहुब्रह्मबन्धूकः। ह्रस्वान्तेऽन्त्यात् पूर्वम् 6.2.174 इत्युक्तम्, बहोरपि तथा भवति। बहुयवको देशः। बहुव्रीहिकः। बहुमाषकः। नञो जरमरमित्रमृताः 6.2.116 इत्युक्तम्, बहोरपि तथा भवति। बहुजरः। बहुमरः। बहुमित्रः। बहुमृतः। उत्तरपदभूम्नि इति किम्? बहुषु मनः अस्य बहुमनाः अयम्।

Siddhanta Kaumudi

Up

index: 6.2.175 sutra: बहोर्नञ्वदुत्तरपदभूम्नि


उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः ।

Padamanjari

Up

index: 6.2.175 sutra: बहोर्नञ्वदुत्तरपदभूम्नि


नञ इव नञ्वत्, अस्मादेव निपातानात्पञ्चमीसमर्थाद्वतिः । यद्वा - सम्बन्धसमामान्ये षष्ठी, तया सर्वे विभक्त्यर्था संगृह्यन्त इति पञ्चम्यर्थेऽपि तत्र तस्येव इति वतिः षष्ठ।ल्न्तादेव । बहूनां भावो भूमा, बहोर्लोपो भू एच बहोः, उतरपदशब्देन तदर्थो गृह्यते, स्वरुपणोतरपदस्य बहुत्वासम्भवात् । तदाह - उतरपदार्थबहुत्व इति । किमर्थं पुनरतिदेश आश्रीयते, न नञ्सुबहुभ्य उतरपदभूम्नि इत्युच्येत, एवमपि ह्युच्यमाने उतरपदभूम्नि इत्येतत्सम्भवव्यभिचाराभ्यां बहोरेव विशेषणं भवतिष्यति, योऽपि न गुणादयोऽवयवाः इति प्रतिषेधः, तत्राप्युतरपदभूम्नीत्यनुवृतेर्बहोरेव भवतिष्यति, न नञ्सुभ्याम् - अगुणः सगुणः इति इदं तर्हि प्रयोजनम् - प्रकरणान्तरेऽपि यो नञाश्रयः स्वरस्तस्याप्यतिदेशो यथा स्यादिति । तद्दर्शयति - नञी जरमरमित्रमृता इत्युक्तमित्यादि ॥