6-2-171 वा जाते उत्तरपदात् अन्तः बहुव्रीहौ जातिकालसुखादिभ्यः अनोः
index: 6.2.171 sutra: वा जाते
जातशब्दे उत्तरपदे वा अन्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः। दन्तजातः, दन्तजातः। स्तनजातः, स्तनजातः। कालात् मासजातः, मासजातः। संवत्सरजातः, संवत्सरजातः। सुखादिभ्यः सुखजातः, सुखजातः। दुःखजातः, दुःखजातः।
index: 6.2.171 sutra: वा जाते
जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ।
index: 6.2.171 sutra: वा जाते
दन्तस्तनशब्दौ स्वाङ्गशिटामदन्तानाम् इत्याद्यौदातौ । मासशब्दः प्रामादीनां च इत्याद्यौदातः । संवत्सरशब्दः बंहिष्ठवत्सरतिशत्थान्तानाम् इत्यन्तोदातः । अस्यार्थः - बंहिष्टवत्सरतिशत्थ त्येविमन्तानामन्त उदातो भवति - बंहिष्ठः, संवत्सरः, सप्ततिः, अशीतिः, त्रिंशत्, चत्वारिंशत्, गूथम्, पूथम् । सुखदुःखशब्दौ खान्तस्याशमादेः इत्यान्तोदातौ । अस्यार्थः - खान्तस्य शब्दस्याशकारमकारादेरन्त उदातो भवति, नखः, तौखा । अशमादेरिति किम् शिखा, मुखम् । तृपेः स्फायितञ्चि इत्यादिना रक्प्रत्ययः । कृतेश्छर च - कृच्छ्रम् । असेर्बहुलवचनाद्रक्, अस्रम् । अम्बिकादयश्चेति अम्बकशब्द इकन्प्रत्ययान्तो निपातितः । प्रतिगता आपोऽत्र प्रतीपम् । कृवापाजिभ्य उण् - कारुः । कृपेः क्युन् - कृपणः । सहेः क्ते सोढः । दश सुखादयः ॥