6-2-168 न अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः उत्तरपदात् अन्तः बहुव्रीहौ मुखं स्वाङ्गम् अनोः
index: 6.2.168 sutra: नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः
अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे न अन्तोदात्तं भवति। अव्यय उच्चैर्मुखः। नीचैर्मुखः। दिक्शब्द प्राङ्मुखः। प्रत्यङ्मुखः। गो गोमुखः। महत् महामुखः। स्थूल स्थूलमुखः। मुष्टि मुष्टिमुखः। पृथु पृथुमुखः। वत्स वत्समुखः। पूर्वपदप्रकृतिस्वरो यथायोगम् एषु भवति। गोमुष्टिवत्सपूर्वस्य उपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते।
index: 6.2.168 sutra: नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः
उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ।