मुखं स्वाङ्गम्

6-2-167 मुखं स्वाङ्गम् उत्तरपदात् अन्तः बहुव्रीहौ अनोः

Kashika

Up

index: 6.2.167 sutra: मुखं स्वाङ्गम्


मुखमुत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासेऽन्तोदात्तं भवति। गौरमुखः। भद्रमुखः। स्वाड्गम् इति किम्? दीर्घमुखा शाला। स्वाङ्गमद्रवादिलक्षणम् इह गृह्यते।

Siddhanta Kaumudi

Up

index: 6.2.167 sutra: मुखं स्वाङ्गम्


गौरमुखः । स्वाङ्गं किम् । दीर्घमुखा शाला ।

Padamanjari

Up

index: 6.2.167 sutra: मुखं स्वाङ्गम्


उच्चैर्नीचैः शब्दै स्वरादिष्वन्तोदातौ । प्राक्शब्दः अनिगन्तोऽञ्चतौ इत्याद्यौदातः । प्रत्यङ्त्यित्र कृदुतरपदप्रकृतिस्वरः । गोमहतोरुक्तः स्वरः । स्थूलशब्दः ऋज्रेन्द्र इत्यादौ निपातितः, अन्तोदातः । मुषेः क्तिच् - मुष्टिः । कुश्च, प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्चेति पृथुः । वदेः सः वत्सः । गोमुष्टिवत्सपूर्वस्यत्यादि । अस्य प्रतिषेधस्यावकाशो यत्र गवाध्युपमानं न भवति - गौर्मुखमित यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति, सर्वत्र गवाद्यौपमेयम्, नोपमानम् विकल्पस्योतरस्यावकाशो यत्र गवादिपूर्वपदं न भवति - सिंहमुखः व्याघ्रमुखः, गावादावुपमाने उभयप्रसंगेऽयमेव भवति प्रतिषेधः पूर्वविप्रतिषेधेन ॥