6-2-166 व्यवायिनः अन्तरम् उत्तरपदात् अन्तः बहुव्रीहौ अनोः
index: 6.2.166 sutra: व्यवायिनोऽन्तरम्
व्यवायी व्यवधाता, तद्वाचिनः प्रमनतरं बहुव्रीहौ समासे अन्तोदात्तं भवति। वस्त्रान्तरः। पटान्तरः। कम्बलान्तरः। वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः। वस्त्रव्यवधायकः इत्यर्थः। व्यवायिनः इति किम्? आत्मान्तरः। आत्मा स्वभावोऽन्तरोऽन्यो यस्य असौ आत्मान्तरः।
index: 6.2.166 sutra: व्यवायिनोऽन्तरम्
व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्त्रं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ।
index: 6.2.166 sutra: व्यवायिनोऽन्तरम्
उदाहरणे व्यवधानवाचिनोऽन्तराशब्दात् तत्करोतीति णिचि पचाद्यच् । प्रत्युदाहरणे त्वन्यवाच्यन्तरशब्दः ॥