संज्ञायां मित्राजिनयोः

6-2-165 सञ्ज्ञायां मित्राजिनयोः उत्तरपदात् अन्तः बहुव्रीहौ अनोः

Kashika

Up

index: 6.2.165 sutra: संज्ञायां मित्राजिनयोः


संज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोः उत्तरपदयोः अन्तः उदात्तो भवति। देवमित्रः। ब्रह्ममित्रः। वृकाजिनः। कूलाजिनः। कृष्णाजिनः। संज्ञायाम् इति किम्? प्रियमित्रः। महाजिनः। ऋषिप्रतिषेधो मित्रे। विश्वामित्र ऋषिः।

Siddhanta Kaumudi

Up

index: 6.2.165 sutra: संज्ञायां मित्राजिनयोः


देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ।<!ऋषिप्रतिषेधो मित्रे !> (वार्तिकम्) ॥ विश्वामित्र ऋषिः ।

Padamanjari

Up

index: 6.2.165 sutra: संज्ञायां मित्राजिनयोः


विश्वामित्र इति । मित्त्रे चर्षौ इति दीर्घः, परत्वादनेनान्तोदातत्वं प्राप्तं प्रतिषिध्यते, ततः बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदातं भवति ॥