6-2-165 सञ्ज्ञायां मित्राजिनयोः उत्तरपदात् अन्तः बहुव्रीहौ अनोः
index: 6.2.165 sutra: संज्ञायां मित्राजिनयोः
संज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोः उत्तरपदयोः अन्तः उदात्तो भवति। देवमित्रः। ब्रह्ममित्रः। वृकाजिनः। कूलाजिनः। कृष्णाजिनः। संज्ञायाम् इति किम्? प्रियमित्रः। महाजिनः। ऋषिप्रतिषेधो मित्रे। विश्वामित्र ऋषिः।
index: 6.2.165 sutra: संज्ञायां मित्राजिनयोः
देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ।<!ऋषिप्रतिषेधो मित्रे !> (वार्तिकम्) ॥ विश्वामित्र ऋषिः ।
index: 6.2.165 sutra: संज्ञायां मित्राजिनयोः
विश्वामित्र इति । मित्त्रे चर्षौ इति दीर्घः, परत्वादनेनान्तोदातत्वं प्राप्तं प्रतिषिध्यते, ततः बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदातं भवति ॥