बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने

6-2-162 बहुव्रीहौ इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने उत्तरपदात् अन्तः अनोः

Kashika

Up

index: 6.2.162 sutra: बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने


बहुव्रीहौ समासे इदम् एतद् तदित्येतेभ्यः उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्य अनतः उदात्तः भवति। इदं प्रथमं गमनं भोजनं वा यस्य स इदंप्रथमः। इदंद्वितीयः। इदंतृतीयः। एतत्प्रथमः। एतद्द्वितीयः। एतत्तृतीयः। तत्प्रथमः। तद्द्वितीयः। तत्तृतीयः। बहुव्रीहौ इति किम्। अनेन प्रथमः इदंप्रथमः। तृतीया इति योगविभागात् समासः। इदमेतत्तद्भ्यः इति किम्? यत्प्रथमः। प्रथमपूरणयोः इति किम्? तानि बहून्यस्य तद्बहुः। क्रियागणने इति किम्? अयं प्रथम एषां ते इदंप्रथमाः। द्रव्यगणनम् एतत्। गणने इति किम्? अयं प्रथम एषाम् ते इदंप्रथमाः। इदम्प्रधाना इत्यर्थः। उत्तरपदस्य कार्यित्वात् कपि पूर्वमन्तोदात्तं भवति। इदम्प्रथमकाः। बहुव्रीहौ इत्येतत् वनं समासे 6.2.178 इति प्रागेतस्मादधिकृतम् वेदितव्यम्।

Siddhanta Kaumudi

Up

index: 6.2.162 sutra: बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने


एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-<{SK692}> इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-<{SK3912}> इत्यतः प्राग्बोध्यः ।

Padamanjari

Up

index: 6.2.162 sutra: बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने


प्रथमेति स्वरुपग्रहणम् । पूरणशब्दस्य स्वरितत्अतदधिकारविहितानां प्रत्ययानां ग्रहणम् । अनेन प्रथम इति । अत्र तृतीयापूर्वपदप्रकृतिस्वर एव भवति । यत्प्रथमा इति । यः प्रथम एषामिति बहुव्रीहिः । अत्रापि पूर्वपगदप्रकृतिस्वर एव भवति । इदम्प्रधाना इत्यर्थं इति । अनेन प्रधानवचनः प्रथमशब्दो न त्वेकसंख्यावचन इति दर्शयन् गणनाभावमाह - उतरपदस्वेत्यादि । सर्वत्रेह समासस्येति प्रकृतम्, उतरपदादिः इत्यतः प्रभति उतरपदस्य इति च, तत्र चोतरपदं कायित्वेनाश्रीयते । तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदातं भवति, न तु कबन्तम् । कप्प्रत्ययो हि समासस्यैवान्तः, नोतरपदस्य । यदा च समासार्थादुतरपदादकृत एव समासे समासान्त इति पक्षः, तदापि प्रथमपूरणयोः इति विशेष्टरुपग्रहणात्, कपश्च तत्रान्तर्भावादुपातयोरेव स्वरः । ननु यदत्रोतपरपदं कबन्तं न तदुपातम्, यच्चोपातं न तदुतरपदम्, कपा सहोतरपदत्वादिति नात्र कपः स्वरप्रसङ्गः, नापि ततः पूर्वपदस्य सेवरेण भवितव्यम् । तस्मादिस्मिन् पक्षे उतरपदग्रहणमुपान्तस्योपलक्षणम्। प्रायोण हि तदुतरपदम्, उतरपदस्य कार्थित्वात् । कोऽर्थः प्रायोणोतरपदभूतयोः प्रथमपूरणयोः कार्तित्वादित्यर्थः ॥