6-2-161 विभाषा तृन्नन्नतीक्ष्णशुचिषु उत्तरपदात् अन्तः नञः अनोः
index: 6.2.161 sutra: विभाषा तृन्नन्नतीक्ष्णशुचिषु
तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषा अन्तः उदात्तो भवति। तृन् अकर्ता, अकर्ता। अन्न अनन्नम्, अनन्नम्। तीक्ष्ण अतीक्ष्णम्, अतीक्ष्णम्। शुचि अशुचिः, अशुचिः। पक्षेऽव्ययस्वर एव भवति।
index: 6.2.161 sutra: विभाषा तृन्नन्नतीक्ष्णशुचिषु
तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ।