विभाषा तृन्नन्नतीक्ष्णशुचिषु

6-2-161 विभाषा तृन्नन्नतीक्ष्णशुचिषु उत्तरपदात् अन्तः नञः अनोः

Kashika

Up

index: 6.2.161 sutra: विभाषा तृन्नन्नतीक्ष्णशुचिषु


तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषा अन्तः उदात्तो भवति। तृन् अकर्ता, अकर्ता। अन्न अनन्नम्, अनन्नम्। तीक्ष्ण अतीक्ष्णम्, अतीक्ष्णम्। शुचि अशुचिः, अशुचिः। पक्षेऽव्ययस्वर एव भवति।

Siddhanta Kaumudi

Up

index: 6.2.161 sutra: विभाषा तृन्नन्नतीक्ष्णशुचिषु


तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ।