6-2-160 कृत्योकेष्णुच्चार्वादयः च उत्तरपदात् अन्तः नञः अनोः
index: 6.2.160 sutra: कृत्योकेष्णुच्चार्वादयश्च
कृत्य उक इष्णुचित्येवमन्ताश्चार्वादयश्च नञः उत्तरेऽन्तोदात्ताः भवन्ति। कृत्य अकर्तव्यम्। अकरणीयम्। उक अनागामुकम्। अनपलाषुकम्। इष्णुच् अनलङ्करिष्णुः। अनिराकरिष्णुः। इष्णुज् ग्रहणे कर्तरि भुवः खिष्णुच् 3.2.57 इत्यस्य द्व्यनुबन्धकस्य अपि ग्रहणम् इकारादेर्विधानसामर्थ्याद् भवति। अनाढ्यम्भविष्णुः। असुभगम्भविष्णुः। चार्वादयः अचारुः। असाधुः। अयौधिकः। अवदान्यः। चारु। साधु। यौधिक। अनङ्गमेजय। अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अननङ्गमेजयः। वदान्य। अकस्मात्। अत्र अपि द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अनकस्मात्। अवर्तमानवर्धमानत्वरमाणध्रियमाण. रोचमानशोभमानाः संज्ञायाम्। एते वर्तमानादयः संज्ञायां द्रष्दव्याः। विकारसदृशे व्यस्तसमस्ते। अविकारः। असदृशः। अविकारसदृशः। गृहपति। गृहपतिक। राजाह्नोश् छन्दसि। अराजा। अनहः। भाषायां नञ्स्वर एव भवति।
index: 6.2.160 sutra: कृत्योकेष्णुच्चार्वादयश्च
नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (गणसूत्रम् -) राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ।
index: 6.2.160 sutra: कृत्योकेष्णुच्चार्वादयश्च
द्व्यनुबन्धकस्यापि ग्रहणमिति । भवतीति वक्ष्यमाणेन सम्बन्धः । अत्रैव हेतुः - इकारादेविंधानसामर्थ्यांदिति । भवतेरुदातत्वाततः परस्य खिष्णुच इटैवेकारादित्वे सिद्धे इकारादेर्विधानमिह सामान्यग्रहणार्थमे वेति भावः । अचारुरित्यादि । चरेर्ञुण् चारुः । साधेरुण् साधुः । युधा चरति यौधिकः । एजेः खश् अङ्गमेजयः, ततोऽन्योऽनङ्गमेजयः । वदेरान्यः । न कस्मादकस्मात् । वृतु वर्तते, वृधु वृद्धौ, ञित्वरा सम्भ्रमे, रुच दीप्तौ धृङ् अवस्थाने - एते शानजान्ताः गृह्यते । संज्ञायां कन् - गृहपतिकः । गृहपतिरित्यन्ये पठन्ति ॥