संज्ञायाम्

6-2-159 सञ्ज्ञायाम् उत्तरपदात् अन्तः नञः आक्रोशे अनोः

Kashika

Up

index: 6.2.159 sutra: संज्ञायाम्


अक्रोशे गम्यमाने नञः परमुत्तरपदं संज्ञायां वर्तमानमन्तोदात्तं भवति। अदेवदत्तः। अयज्ञदत्तः। अविष्णुमित्रः।

Siddhanta Kaumudi

Up

index: 6.2.159 sutra: संज्ञायाम्


नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ।

Padamanjari

Up

index: 6.2.159 sutra: संज्ञायाम्


अदेवदत इति । यो देवदतः सन् तत्कार्यं न करोति, स एवमाक्रुश्यते ॥