आक्रोशे च

6-2-158 आक्रोशे च उत्तरपदात् अन्तः नञः अच्कौ अनोः

Kashika

Up

index: 6.2.158 sutra: आक्रोशे च


आक्रोशे च गम्यमाने नञः उत्तरमच्कान्तमन्तोदात्तं भवति। अपचोऽयं जाल्नमः अपठोऽयं जाल्मः। पक्तुं पठितुं शक्तोऽप्येवमाक्रुश्यते। अविक्षिपः। अविलिखः।

Siddhanta Kaumudi

Up

index: 6.2.158 sutra: आक्रोशे च


नञः परावच्कावन्तोदात्तावाक्रोशे । अपचो जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः ।

Padamanjari

Up

index: 6.2.158 sutra: आक्रोशे च


अपचोऽयं जाल्म ईति । लोभोऽत्र विवक्षितः, न त्वशाक्तिः ॥