अच्कावशक्तौ

6-2-157 अच्कौ अशक्तौ उत्तरपदात् अन्तः नञः अनोः

Kashika

Up

index: 6.2.157 sutra: अच्कावशक्तौ


अच् क इत्येवमन्तमशक्तौ गम्यमानायामुत्तरपदं नञः परमन्तोदत्तं भवति। अपचः यः पक्तुं न शक्नोति। अजयः। कः खल्वपि अविक्षिपः। अविलिखः। अशक्तौ इति किम्? अपचो दीक्षितः। अपचः परिव्राजकः।

Siddhanta Kaumudi

Up

index: 6.2.157 sutra: अच्कावशक्तौ


अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः । अविलिखः अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ।

Padamanjari

Up

index: 6.2.157 sutra: अच्कावशक्तौ


अविक्षिप इति । वक्ष्यमाणैः कृत्योकेष्णुज्भिः साहचर्यादच्कयौः कृतोरिदं ग्रहणम्, तेन कृद्ग्रहणपरिभाषया विक्षिपशब्दस्य कान्तत्वम् । दीक्षितपरिव्राजकौ शास्त्रनिषेधान्न पचतः, न त्वशक्तत्वात्, तेन तत्र व्रतं गम्यते, न त्वशक्तिः ॥