ऊनार्थकलहं तृतीयायाः

6-2-153 ऊनार्थकलहं तृतीयायाः उत्तरपदात् अन्तः अनोः

Kashika

Up

index: 6.2.153 sutra: ऊनार्थकलहं तृतीयायाः


ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात् पराण्यनतोदात्तानि भवन्ति। माषोनम्। कार्षापणोनम्। माषविकलम्। कार्षापणविकलम्। कलह असिकलहः। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवदो योगः। अत्र केचिदर्थे इति स्वरूपग्रहणम् इच्छन्ति। धान्येन अर्थो धान्यार्थः। ऊनशब्देन एव त्वर्थनिर्देशर्थेन तदर्थानां ग्रहणम् इति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम्।

Siddhanta Kaumudi

Up

index: 6.2.153 sutra: ऊनार्थकलहं तृतीयायाः


माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहममिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ।

Padamanjari

Up

index: 6.2.153 sutra: ऊनार्थकलहं तृतीयायाः


उदाहरणेषु पूर्वसदृश इति तृतीयासमासः । अत्र केचिदित्यादि । नन्वेवमूनशब्दस्यापि स्वरुपग्रहणं प्रसज्येत, ततश्च तदर्थानामान्येषां ग्रहणं न स्यात् अत आह - ऊनशब्देनैव त्विति । अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम् ॥