6-2-152 सप्तम्याः पुण्यम् उत्तरपदात् अन्तः अनोः
index: 6.2.152 sutra: सप्तम्याः पुण्यम्
सप्तम्यन्तात् परं पुण्यम् इत्येतदुत्तरपदमन्तोदात्तं भवति। अध्ययने पुण्यमध्ययनपुण्य। वेदे पुण्य वेदपुण्यम्। सप्तमी इति योगविभागात् समासः। तत्पुरुषे तुल्यार्थ इति पूर्वपदकृतिस्वरत्वं प्राप्तम् इत्यन्तोदात्तत्वं विधीयते। उणादीनां तु व्युत्पत्तिपक्षे कृत्स्वरेण आद्युदात्तः पुण्यशब्दः स्यातिति। सप्तम्याः इति किम्? वेदेन पुण्यम् वेदपुन्यम्।
index: 6.2.152 sutra: सप्तम्याः पुण्यम्
अन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् ।
index: 6.2.152 sutra: सप्तम्याः पुण्यम्
उणादीनां त्विति । अतः कृकमिकंस इत्यत्र कमिग्रहणैनैव सिद्धे कंसग्रहणादुणादिषु एपाक्षिकव्युत्पत्तिकार्यमिति भावः । पूञो यत्, णुक् ह्रस्वश्च, पुण्यम् । ह्रस्वविधानादगुणत्वम् । यतोऽनावः इत्याद्यौदातवम् ॥