मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः

6-2-151 मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः उत्तरपदात् अन्तः कारकात् दत्त अनोः

Kashika

Up

index: 6.2.151 sutra: मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः


मन्नन्तं क्तिन्नन्तं व्याख्यान शयन स्थान इत्येतानि याजकादयः क्रीतशब्दश्च उत्तरपदमनतोदात्तं भवति। मन् रथवर्त्म। शकटवर्त्म। क्तिन् पाणिनिकृतिः। आपिशलिकृतिः। व्याख्यान ऋगयनव्याख्यानम्। छन्दोव्याख्यानम्। शयन राजशयनम्। ब्राह्मणशयनम्। आसन राजासनम्। ब्राह्मणासनम्। स्थान गोस्थानम्। अश्वस्थानम्। याजकादिः ब्राह्मणयाजकः। क्षत्रिययाजकः। ब्राह्मणपूजकः। क्षत्रियपूजकः। याजकादयो ये याजकादिभिश्च 2.2.9 इति षष्ठीसमासार्थाः पठ्यन्ते त एव इह गृह्यन्ते। क्रीत गोत्रीतः। अश्वक्रीतः। कृत्स्वरापवादोऽयं योगः। क्रीतशब्दे तु तृतीया कर्मणि 6.2.48 इत्यस्य अपवादः। व्याख्यानशयनासनस्थानानामभावकर्मार्थं ग्रहणम्। कारकातित्येव, प्रकृतिः। प्रहृतिः।

Siddhanta Kaumudi

Up

index: 6.2.151 sutra: मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः


कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च निति-<{SK3784}> इति स्वरः ।

Padamanjari

Up

index: 6.2.151 sutra: मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः


रथवर्त्मेति । वृतेरधिकरणे मनिन्, कर्तरि षष्ठ।ल समासः । पाणिनिकृतिरिति । कर्मणि क्तिन्, पूर्ववत्समासः । व्याख्यानशब्दः करणसाधनः, शयनासनस्थानशब्दा अधिकरणसाधनाः। प्रकृतिः, प्रहृतिरिति । तादौ च निति कृत्यतौ इति पूर्वपदप्रकृतिस्वर एवात्र भवति ॥