अनो भावकर्मवचनः

6-2-150 अनः भावकर्मवचनः उत्तरपदात् अन्तः कारकात् दत्त अनोः

Kashika

Up

index: 6.2.150 sutra: अनो भावकर्मवचनः


अनप्रत्ययान्तमुत्तरपदं भाववचनं कर्मवचनं च कारकात् परमन्तोदात्तं भवति। ओदनभोजनं सुखम्। पयःपानम् सुखम्। चन्दनप्रियङ्गुकालेपनं सुखम्। कर्मवचनः राजभोजनाः शालयः। राजच्छादनानि वसांसि। कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् 3.3.116 इत्ययं योगः उभयथा वर्ण्यते। कर्मण्युपपदे भावे ल्युड् भवति, कर्मण्यभिधेये ल्युड् भवतीति। तत्र पूर्वस्मिन् सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि। अनः इति किं? हस्तहार्यमुदश्वित्। भावकर्मवचनः इति किम्? दन्तधावनम्। करणे ल्युट्। कारकातित्येव। निदर्शनम्। अवलेखनम्। सर्वेसु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति।

Siddhanta Kaumudi

Up

index: 6.2.150 sutra: अनो भावकर्मवचनः


कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ।

Padamanjari

Up

index: 6.2.150 sutra: अनो भावकर्मवचनः


पयः पानादीनाममुपपदसमासः । राजभोजनादौ षष्ठ।ल समासः । सर्वषु प्रत्युदाहरणेष्वित्यादि । एतेन गातिकारकोपपदात् इत्यस्यायमपवाद इति दर्शयति ॥