इत्थम्भूतेन कृतमिति च

6-2-149 इत्थंभूतेन कृतम् इति च उत्तरपदात् अन्तः क्तः कारकात् दत्त अनोः

Kashika

Up

index: 6.2.149 sutra: इत्थम्भूतेन कृतमिति च


इमं प्रकारमापन्न इत्थम्भूतः। इत्थंभूतेन कृतम् इत्येतस्मिन्नर्थे यः समसो वर्तते तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति। सुप्तप्रलपितम्। उन्मत्तप्रलपितम्। प्रमत्तगीतम्। विपन्नश्रुतम्। कृतम् इति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति। तृतीया कर्मणि 6.2.48 इत्यस्य अयमपवादः। भावे तु यदा प्रलपितादयस् तदा थाथादिस्वरेण एव सिद्धमन्तोदात्तत्वं भवति।

Siddhanta Kaumudi

Up

index: 6.2.149 sutra: इत्थम्भूतेन कृतमिति च


इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-<{SK3782}> इत्यस्यापवादः ।

Padamanjari

Up

index: 6.2.149 sutra: इत्थम्भूतेन कृतमिति च


सप्तप्रलपितमित्यादि । कथं पनरेतान्युदाहरणानि, यावता कृतामित्युच्यते, न च प्रलपितादीनि कृतानि, अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, ततश्च सुप्रकृतं सुप्रभाषितं सुप्रोत्पादितमित्यादिकमेवोदाहर्तव्यमत आह - कृतमिति क्रियासामान्ये करोतिर्वर्तत इति । ततश्च यथा क्रियावचनो धातुः क्रियायां क्रियार्थायाम् इत्यादौ विशेषाणामपि ग्रहणं भवति, तद्वदत्रापि । अभूतप्रादुर्भावः - निष्पादनम् ॥