सुखप्रिययोर्हिते

6-2-15 सुखप्रिययोः हिते प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.15 sutra: सुखप्रिययोर्हिते


सुख प्रिय इत्येतयोरुत्तरपद्योर्हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। गमनसुखम्। वचनसुखम्। व्याहरणसुखम्। प्रिय गमनप्रियम्। वचनप्रियम्। व्याहरणप्रियम्। समानाधिकरणसमासा एते। तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तते। तद् धि हितं यदायत्यं प्रीतिं करोति। गमनादिषु ल्युडन्तेषु लित्वरः। हिते इति किम्? परमसुखम्। परमप्रियम्।

Siddhanta Kaumudi

Up

index: 6.2.15 sutra: सुखप्रिययोर्हिते


एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ।

Padamanjari

Up

index: 6.2.15 sutra: सुखप्रिययोर्हिते


समानाधिकरणसमासा एते इति । गमनादीनां विशेष णत्वात्पूर्वनिपातं मन्यते । अथ तु सुखप्रिययोर्विशेषणत्वं तदा मयूरव्यांसकादित्वमेष्टव्यम । आयत्यामिति । परिणामे, आगामिकाले, भाविकाल इति यावत् ॥