मात्रोपज्ञोपक्रमच्छाये नपुंसके

6-2-14 मात्रोपज्ञोपक्रमछाये नपुंसके प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.14 sutra: मात्रोपज्ञोपक्रमच्छाये नपुंसके


मात्रा उपज्ञा उपक्रम छाया एतेषु उत्तरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। भिक्षामात्रं न ददाति याचितः। समुद्रमात्रं न सरोऽस्ति किंचन। मात्रशब्दोऽयं वृत्तिविषय एव तुल्यप्रमाणे वर्तते। तत्र भिक्षायास् तुल्यप्रमाणम् इति अस्वपदविग्रहः षष्ठीसमासः। तत्र भिक्षाशब्दः गुरोश्च हलः 3.3.103 इत्यप्रत्ययान्तोऽन्तोदात्तः। समुद्रशब्दोऽपि फिषि पाटलापालङ्काम्बासागरार्थानाम् इत्यन्तोदात्त एव। उपज्ञा पाणिनोपज्ञमकालकम् व्याकरणम्। व्याङ्युपज्ञं दुष्करणम्। आपिशल्युपज्ञं गुरुलाघवम्। षष्ठीसमासा एते। तत्र पणिनोऽप्त्यम् इत्यणन्तः पाणिनशब्दः प्रत्ययस्वरेण अन्तोदात्तः। व्याडिरिञन्तत्वादाद्युदात्तः। तद्वदापिशलिः। उपक्रमाढ्योपक्रमम् प्रासादः। दर्शनीयोओपक्रमम्। सुकुमारोपक्रमम्। नन्दोपक्रमाणि मानानि। एतेऽपि षष्ठीसमासा एव। तत्रैत्यैनं ध्यायन्ति इत्याढ्याः। घञर्थे कविधानम् इति कप्रत्ययः। आङ्पूर्वाद् ध्यायतेः पृषोदरादित्वाद्धस्य ढत्वम्। तदयमाढ्यशब्दः थाथादिस्वरेण अन्तोदात्तः। दर्शनीयशब्दो रित्वादुपोत्तमोदात्तः। सुकुमारशब्दः नञ्सुभ्याम् 6.2.172 इत्यन्तोदात्तः। दर्शनियशब्दो रित्वादुपोत्तमोदात्तः। सुकुमारशब्दः नञ्सुभ्याम् 6.2.172 इत्यन्तोदात्तः। नन्दशब्दः पचाद्यचि व्युत्पादितः। उपज्ञोपक्रमान्तस्य तत्पुरुषस्य नपुंसकलिङ्गता उपज्ञोपक्रमं तदाद्याचिख्यासायाम् 2.3.21 इति। छाया इषुच्छायम्। धनुश्छायम्। इषुशब्दः ईषेः किच्च इत्युप्रत्ययान्तः, तत्र च धान्ये नितिति वर्तते, तेन आद्युदात्तः। धनुः शब्दोऽपि नब्विषयस्य अनिसन्तस्य इत्याद्युदात्त एव। इषूणां छाया इति षष्ठीसमासः। छाया बाहुल्ये 2.4.22 इति नपुंसकलिङ्गता। नपुंसके इति किम्? कुड्यच्छाया।

Siddhanta Kaumudi

Up

index: 6.2.14 sutra: मात्रोपज्ञोपक्रमच्छाये नपुंसके


मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हलः <{SK3280}> इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनि शब्द आद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ।

Padamanjari

Up

index: 6.2.14 sutra: मात्रोपज्ञोपक्रमच्छाये नपुंसके


फिपिति आदिमेन योगेन शान्तनवीयं न चतुष्कं सूत्रमुपलक्षणयति । तत्र समुद्रशब्दः गागरार्थत्वादन्तोदातः ॥