6-2-148 कारकात् दत्त श्रुतयोः एव आशिषि उत्तरपदात् अन्तः क्तः सञ्ज्ञायाम् अनोः
index: 6.2.148 sutra: कारकाद्दत्तश्रुतयोरेवाशिषि
संज्ञायाम् इति वर्तते, क्तः इति च। संज्ञायां विषये आशिषि गम्यमानायां कारकादुत्तरयोः दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति। देवा एनं देयासुः देवदत्तः। विष्णुरेनं श्रूयात् विष्णुश्रुतः। कारकातिति किम्? कारकान् नियमो मा भूत्। सम्भूतो रामायणः। दत्तश्रुतयोः इति किम्? देवपालितः। एतस्मान् नियमादत्र संज्ञायामनाचितादीनाम् 6.2.146 इत्यन्तोदात्तत्वं न भवति। तृतीया कर्मणि 6.2.48 इत्येव अत्र भवति। एवकारकरणं किम्? कारकावधारणं यथा स्यत्, दत्तश्रुतावधारणं मा भूत्। अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति। संश्रुतः। विश्रुतः। आशिषि इति किम्? अनाऽशिषि नियमो मा भूत्। देवैः खाता देवखाता। कारकाद् दत्तश्रुतयोराशिस्येव इत्येवमत्र नियम इष्यते। तेन आहतो नदति देवदत्तः इत्यत्र न भवति। देवदत्त इति कस्यचिच्छङ्खस्य नाम। तत्र तृतीया कर्मणि 6.2.48 इति पूर्वपदप्रकृतिस्वरत्वम् एव भवति।
index: 6.2.148 sutra: कारकाद्दत्तश्रुतयोरेवाशिषि
संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकात्किम् । संभूतो रामायणः । दत्तश्रुतयोः किम् । देवपालितः । अस्मान्नियमादत्र संज्ञायामन-<{SK3880}> इति न तृतीया कर्मणि-<{SK3782}> इति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्तः उदात्तो भवति । संश्रुतः । आशिषि किम् । देवैः खाता देवखाता । आशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न शङ्खविशेषस्य संज्ञेयम् । तृतीया कर्मणि-<{SK3782}> इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ।
index: 6.2.148 sutra: कारकाद्दत्तश्रुतयोरेवाशिषि
संज्ञायामनाचितादीनाम् इति वहितमन्तो दातत्वमनेन नियम्यते, देवा एनं देयासुः इत्येवं प्रार्थितैर्देअवैर्दतो देवदतः, आशिषि लिङ्लोटौ इति वर्तमाने क्तिच् क्तौ च संज्ञायाम् इति क्तः , दो दद्धोः । सम्सूतो रामायण इति । कारकात् इत्युनच्यमाने गतिकारकोपपदात् इति त्रितयाधिकाराद्यथैव कारकान्नियमो भवति, तथा गतेरपि स्यात् । एवकारकरणं किमिति । सिद्धे विधिरारभ्यमाणोऽन्तरेणाप्येवकारं नियमार्थो भविष्यतीति प्रश्नः । कारकावधारणमित्यादि । असति ह्यएवकारं विपरीतो।पि नियमः स्यात् - कारकादेव दतश्रुतयोरिति । एवं चाकारकाद् दतश्रुतयोर्न स्यात्, इष्यते, च , तथा कारकस्यानियतत्वाद् देवपालित इत्यादावन्तोदातप्रसङ्गः । अतः कारकावधारणं यथा स्याद्दतश्रुतावधारणं मा भूदित्येवमर्थं करणमित्यर्थः । अयमपि नियम इष्यत इति । एतच्च तन्त्रेण सूत्रद्वयोच्चारणादेकसूत्रेऽपि आशिष्येवेति भिन्नकमत्वादेवकारस्य लभ्यते ॥