संज्ञायामनाचितादीनाम्

6-2-146 सञ्ज्ञायाम् अनाचितादीनाम् उत्तरपदात् अन्तः क्तः अनोः

Kashika

Up

index: 6.2.146 sutra: संज्ञायामनाचितादीनाम्


संज्ञायां विषये गतिकारकोपपदाद् क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन् वर्जयित्वा। सम्भूतो रामायणः। उपहूतः शाकल्यः। परिजग्धः कौण्डिन्यः। सम्भूतः इति प्रत्यर्थात् भवतेः कर्मणि क्तः। गतिरनन्तरः 6.2.49 इत्यत्र हि कर्मणि इत्यनुवर्तते, तद्बाधनार्थं चेदम्। धनुष्खाता नदी। कुद्दालखातं नगरम्। हस्तिमृदिता भूमिः। तृतीया कर्मणि 6.2.48 इति प्राप्तिरिह बाध्यते। अनाचितादीनाम् इति किम्? आचितम्। अप्र्याचितम्। आस्वापितम्। परिगृहीतम्। नरुक्तम्। प्रतिपन्नम्। प्राश्लिष्टम्। उपहतम्। उपस्थितम्। संहिताऽगवि। संहिताशब्दो यदा गोरन्यस्य संज्ञा तदा अन्तोदत्तो न भवति। यदा तु गोः संज्ञा तदा अन्तोदात्त एव।

Siddhanta Kaumudi

Up

index: 6.2.146 sutra: संज्ञायामनाचितादीनाम्


गतिकारकोपपदात् क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ।

Padamanjari

Up

index: 6.2.146 sutra: संज्ञायामनाचितादीनाम्


सम्भूतादयः शब्दा रामायणादीनां संज्ञाः, रामायणशब्दो नपुंसकलिङ्गः, प्रायेण तु पुंल्लिङ्गः पठ।ल्ते। उपहूत इति । ह्वञो निष्ठायां यजादित्वात् सग्प्रसारणम्। परिजग्ध इति । अदो जग्धिरादेशः । प्राप्त्यर्थाद्भवतेरिति । चुरादौ आधृषाद्वा इत्यधिकारे भू प्राप्तवात्मनेपदी इति पठ।ल्ते । किं पुनः कारणं प्रयत्नेन कर्मणि क्त तौपपाद्यते अत आह - गातिरनन्तर इत्यत्र हीति । तद्वाधनार्थञ्चेदमिति । प्रकृतोदाहरणाभिप्रयमेतद् , न सूत्राभिप्रायम् । घनुष्खातेति । नित्यं समासेऽनुतरपदस्थस्य इति षत्वम् । चिञ् चयने ष्ठा गतिनिवृतौ, ण्यन्तः केवलश्च, ग्रह उपादाने , वच परिभाषणे, पद गतौ शिलष आलिङ्गने , डुधाञ् धारणपोषाणयोः - सर्वत्र कर्णमि क्तः, एते आचितादयः । संहिताऽगवीति गाणसूत्रम्, तद् व्याचष्टे - याद गोरन्यस्वेति ॥