6-2-145 सूपमानात् क्तः उत्तरपदात् अन्तः अनोः
index: 6.2.145 sutra: सूपमानात् क्तः
सु इत्येतस्मादुपमानाच् च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति। सुकृतम्। सुभुक्तम्। सुपीतम्। उपमानात् वृकावलुप्तम्। शशप्लुतम्। सिंहविनर्दितम्। सुशब्दात् गतिरनन्तरः 6.2.49 इति प्राप्ते उपमाना दपि तृतीया कर्मणि 6.2.48 इत्ययमपवादः। गतिकारकोपपदातित्येव, सुस्तुतं भवता।
index: 6.2.145 sutra: सूपमानात् क्तः
सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ।
index: 6.2.145 sutra: सूपमानात् क्तः
वृकावलुप्तमित्यादि । लूञ् छेदने , च्युङ् प्रुङ् प्लुङ् गतौ, नर्द गर्द शब्दे - सर्वत्र कर्तृकरकणे कृता बहुलम् इति समासः । कवृकैसरिवालुप्तमित्यादिविग्रहः । उपमानादपीत्यादि । अत्रेतिशब्दस्यानन्तरं प्रप्त इत्यस्यानुषङ्गः ॥