थाथघञ्क्ताजबित्रकाणाम्

6-2-144 थाथघञ्क्ताजबित्रकाणाम् उत्तरपदात् अन्तः अनोः

Kashika

Up

index: 6.2.144 sutra: थाथघञ्क्ताजबित्रकाणाम्


थ अथ घञ् क्त अचपित्र क इत्येवमन्तानामुत्तरपदानां गतिकारकोपपदात् परेषामन्तः उदात्तो भवति। सुनीथः। अवभृथः। हनिकुषिनीरमिकाशिभ्यः क्थनिति अवे भृञः इति च क्थन्प्रत्ययान्तावेतौ। तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन आद्युदात्तमुत्तरपदं स्यात्। अथ आवसथः उपवसथः। उपसर्गे वसेः इति अथन्प्रत्ययः घञ् प्रभेदः। काष्ठभेदः। रज्जुभेदः। क्त दूरादागतः। आतपशुष्कः। विशुष्कः। अच् प्रक्षयः। प्रजयः। क्षयो निवासे 6.1.201 जयः करणम् 6.1.202 इति च आद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः। अप् प्रलवः। प्रसवः। इत्र प्रलवित्रम्। प्रसवित्रम्। क गोवृषः। खरीवृषः। गां वर्षति, खरीं वर्षतीति मूलविभुजादित्वात् कप्रत्ययः। प्रवृषः। प्रहृषः। इगुपध इति कप्रत्ययः। वृषादीनां च 6.1.203 इति वृषशब्दः आद्युदात्तः। गतिकारकोपपदातित्येव, सुस्तुतं भवता। कर्मप्रवचनीये अव्ययस्वरः एव भवति।

Siddhanta Kaumudi

Up

index: 6.2.144 sutra: थाथघञ्क्ताजबित्रकाणाम्


थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ।

Padamanjari

Up

index: 6.2.144 sutra: थाथघञ्क्ताजबित्रकाणाम्


आद्यौदातमुतरपदं स्यादिति । यदिदं नोच्येतेति भावः । दूरादागत तैति । तात्र कर्मणि क्तः , ग्रामादिरभिघेयः, कृता आङे गतिसमासे गतिरनन्तरः इति प्रकृतिभावे चागत इत्याद्यौदातम्, तेन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासः पञ्चम्याः स्तोकादिभ्यः इत्यलुक्, तत्र कारकात्परमागतमित्येतत् कृदुतरपदप्रकृतिस्वरेणाद्यौद्तं स्यात् । विशुष्क इति । शुषेरकर्मकत्वात् कर्तारि क्तः, शुष्कधृष्टौ इत्याद्यौदातत्वम्, ततो गतिसमासः । आतपशुष्क इति । नायम् सिद्धसुष्क इति सप्तमीसमासः, सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् तैति पूर्वपदप्रकृतिस्वरप्रसङ्गात् । तस्मात् कर्तृकरणे कृता बहुरम् इति समासः । प्रक्षयः, प्रजय इति । एरच् । ननु च कृदुतरपदप्रकृतिस्वरेणैवात्रान्तोदातोत्वं सिद्धमत आह - क्षयो निवास इत्यादि । प्रलवः प्रसव इत्यादि । आञ्दोरप् । प्रलवित्रमिति । अर्तिलूधूसूखनसहचर इत्र) । गोवृष इति । वृषु मृषु सेवने । सुस्तुतमिति । सुः पूजायाम्, अतिरतिक्रमणे चेति कर्मप्रवचनीयसंज्ञा, स्वती पूजायाम् इति प्रादिसमासः ॥