अन्तः

6-2-143 अन्तः उत्तरपदात् अनोः

Kashika

Up

index: 6.2.143 sutra: अन्तः


अन्तः इत्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामस् तत्र समासस्य उत्तरपदस्य अन्तः उदात्तः भवति इत्येवं तद् वेदितव्यम्। वक्ष्यति थाथघञ्क्ताजबित्रकाणाम् 6.2.144 इति। सुनीथः। अवभृथः।

Siddhanta Kaumudi

Up

index: 6.2.143 sutra: अन्तः


अधिकारोऽयम् ।

Padamanjari

Up

index: 6.2.143 sutra: अन्तः


तत्र समासस्योतरपदस्वेति । क्वचित् समासस्यान्त उदातो भवति, क्वचिदुतरपदस्येत्यर्थः । विषयविभागमुतरत्र दर्शयिष्यति ॥