6-2-143 अन्तः उत्तरपदात् अनोः
index: 6.2.143 sutra: अन्तः
अन्तः इत्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामस् तत्र समासस्य उत्तरपदस्य अन्तः उदात्तः भवति इत्येवं तद् वेदितव्यम्। वक्ष्यति थाथघञ्क्ताजबित्रकाणाम् 6.2.144 इति। सुनीथः। अवभृथः।
index: 6.2.143 sutra: अन्तः
अधिकारोऽयम् ।
index: 6.2.143 sutra: अन्तः
तत्र समासस्योतरपदस्वेति । क्वचित् समासस्यान्त उदातो भवति, क्वचिदुतरपदस्येत्यर्थः । विषयविभागमुतरत्र दर्शयिष्यति ॥