देवताद्वन्द्वे च

6-2-141 देवताद्वन्द्वे च उत्तरपदात् उत्तरपदात् इः प्रकृत्या युगपत् अनोः

Kashika

Up

index: 6.2.141 sutra: देवताद्वन्द्वे च


देवतावाचिनां यो द्वन्द्वस् तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः। इन्द्रासोमौ। इन्द्रावरुणौ। इन्द्राबृहस्पती। ऋज्रेन्द्राग्र इति इन्द्रशब्दः आद्युदात्तो निपातितः। सोम इति मन्प्रत्ययान्तः। वरुण उनन्प्रत्ययान्तः, तेन आद्युदात्तः बृहस्पतिशब्दे वनस्पत्यादित्वात् द्वावुदात्तौ, तेन इन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति। देवताग्रहणं किम्? प्लक्षन्यग्रोधौ। द्वन्द्वग्रहणं किम्? अग्निष्टोमः।

Siddhanta Kaumudi

Up

index: 6.2.141 sutra: देवताद्वन्द्वे च


उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ।

Padamanjari

Up

index: 6.2.141 sutra: देवताद्वन्द्वे च


उदाहरणेषु देवताद्वन्द्वे चेति पूर्वपदस्यानङ् । अत्र त्रय उदाता इति । त्रयाणां पपदानामादयः ॥