6-2-13 गन्तव्यपण्यं वाणिजे प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.13 sutra: गन्तव्यपण्यं वाणिजे
वाणिजशब्दे उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति। मद्रवाणिजः। काश्मीरवाणिजः। गान्धारिवाणिजः। मद्रादिषु गत्वा व्यवहरन्ति इत्यर्थः। सप्तमीसमासा एते। तत्र मद्रशब्दो रक्प्रत्ययान्तत्वादन्तोदात्तः। काश्मीरशब्दोऽपि पृषोदरादिषु मद्योदातः। गान्धारिशब्दः कर्दमादिषु पठ्यते, तत्र कर्दमादीनां चेति पक्षे आद्युदात्तो भवति, द्वितीयो वा। पण्ये गोवाणिजः। अश्ववाणिजः। गोशब्दोऽन्तोदात्तः। अश्वशब्दः आद्युदात्तः। गन्तव्याण्यम् इति किम्? परमवाणिजः। उत्तमवाणिजः।
index: 6.2.13 sutra: गन्तव्यपण्यं वाणिजे
वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ।
index: 6.2.13 sutra: गन्तव्यपण्यं वाणिजे
वणिगेव वाणिजः प्रज्ञादित्वादण्। सप्तमीसमासा एत एति । सप्तमी इति योगविभागात् । गोवाणिजादयस्तु षष्ठीसमासाः॥