कुण्डं वनम्

6-2-136 कुण्डं वनम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Kashika

Up

index: 6.2.136 sutra: कुण्डं वनम्


कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते। कुण्डम् इत्येततुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति। दर्भकुण्डं। शरकुण्डम्। वनम् इति किम्? मृत्कुण्डम्।

Siddhanta Kaumudi

Up

index: 6.2.136 sutra: कुण्डं वनम्


कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वनं किम् । मृत्कुण्डम् ।

Padamanjari

Up

index: 6.2.136 sutra: कुण्डं वनम्


कुण्डशब्ददीऽत्रेत्यादि । जनविशेषाभिधायी कुण्डशब्दस्तस्य नान्तरेण साद्दश्यम्, ततोऽन्यत्र वने वृत्तिः सम्भवतीति भावः । अन्ये तु वनेऽपि मुख्य एव कुण्डशब्द इत्याहुः । तत्र वनशब्देन विशेषणेन भाजन विशेषवाजी निवर्त्यते, समुदायवाची चात्र वनशब्दः, न तूदकवाची, आह हि - कुण्डाद्यौदातत्वे तत्समुदायग्रहणमिति, तच्छब्देन पूर्वदार्थः परामृश्यते । उपर आह - वनसमुदाये इति वक्तव्यम्, न तु वने इति ए, तेन शरवणसमुदायः शरकुण्डशब्देनोच्यत इति ॥