षट् च काण्डादीनि

6-2-135 षट् च काण्डादीनि उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अप्राणिषष्ठ्याः अनोः

Kashika

Up

index: 6.2.135 sutra: षट् च काण्डादीनि


षट् पुर्वोक्तानि काण्डादीनि उत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तनि भवन्ति। काण्डं गहार्याम् इत्युक्तम्, अगर्हायामपि भवति। दर्भकाण्डम्। शरकाण्डम्। चीरमुपमानम् 6.2.127 इत्युक्तम्, अनुपमानमपि भवति। दर्भचीरम्। कुशचीरम्। पललसूपशाकं मिश्रे 6.2.128 इत्युक्तम्, अनुपमानमपि भवति। दर्भचीरम्। कुशचीरम्। पललसूपशाकं मिश्रे 6.2.128 इत्युक्तम्, अमिश्रेऽपि भवति। तिलपललम्। मुद्गसूपः। मूलकशाकम्। कूलं संज्ञायाम् 6.2.129 इत्युक्तम्, असंज्ञायामपि भवति। नदीकूलम्। समुद्रकूलम्। षटिति किम्? राजसूदः।

Siddhanta Kaumudi

Up

index: 6.2.135 sutra: षट् च काण्डादीनि


अप्राणिषष्ठ्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ।