6-2-133 न आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः उत्तरपदात् उत्तरपदात् इः तत्पुरुषे पुत्रः अनोः
index: 6.2.133 sutra: नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः
आचर्यः उपाद्यायः। राजा ईश्वरः। ऋत्विजो याजकाः। संयुक्ताः स्त्रीसम्बन्धिनः श्यालादयः। ज्ञातयो मातृपितृसम्बन्धिनो बान्धवाः। आचार्याद्याख्येभ्यः परः पुत्रशब्दो नद्युदात्तो भवति आख्याग्रहणात् स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति। आचार्यपुत्रः। उपाध्यायपुत्रः। शाकटायनपुत्रः। राजपुत्रः। ईश्वरपुत्रः। नन्दपुत्रः। ऋत्विक्पुत्रः। याजकपुत्रः। होतुःपुत्रः। संयुक्तपुत्रः। सम्बन्धिपुत्रः। श्यालपुत्रः। जञातिपुत्रः। भ्रातुष्पुत्रः। ऋतो विद्यायोनिसम्बन्धेभ्यः 6.3.23। इति षष्ठ्या अलुक्। पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वम् एव भवति।
index: 6.2.133 sutra: नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः
एभ्यः पुत्रो नाद्युदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुः पुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः ।
index: 6.2.133 sutra: नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः
संयुक्ताः स्रीसम्बन्धिनः श्यालादय इति । योगरुढिरेषा तेषाम्, यथा सम्बन्धिशब्दः । ज्ञातयो मातापितृसम्बन्धेन बान्धवा इति । पितसम्बन्धिष्वेव तु ज्ञातिशब्दो लोके प्रसिद्धः । आख्याग्रहणमाचार्यादिभिः प्रतेयकमभिसम्बध्यत । भ्रातुष्पुत्र इति । कस्कादिषु पाठात् षत्वम् ॥