पुत्रः पुंभ्यः

6-2-132 पुत्रः पुम्भ्यः उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Kashika

Up

index: 6.2.132 sutra: पुत्रः पुंभ्यः


पुत्रशब्दः पुंशब्देभ्य उत्तरस् तत्पुरुषे आद्युदत्तो भवति। कौनटिपुत्रः। दामकपुत्रः। माहिषकपुत्रः। पुत्रः इति किम्? कौनटिमातुलः। पुम्भ्यः इति किम्? गार्गीपुत्रः। वात्सीपुत्रः।

Siddhanta Kaumudi

Up

index: 6.2.132 sutra: पुत्रः पुंभ्यः


पुम्शब्देभ्यः । परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहितपुत्रः । पुत्रः किम् । कौनटिमातुलः । पुम्ब्यः किम् । दाक्षीपुत्रः ।

Padamanjari

Up

index: 6.2.132 sutra: पुत्रः पुंभ्यः


कुनटस्यापत्यं कौनटिः । दामकमाहिषकशब्दौ संज्ञायां कन् इति कन्नन्तौ ॥