6-2-131 वर्ग्यादयः च उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अकर्मधारये अनोः
index: 6.2.131 sutra: वर्ग्यादयश्च
वग्य इत्येवमादीनि उत्तरपदानि अकर्मधारये तत्पुरुषे समासे आद्युदत्तानि भवन्ति। वासुदेववर्ग्यः। वासुदेवपक्ष्यः। अर्जुनवर्ग्यः। अर्नपक्ष्यः। अकर्मधारये इत्येव, परमवर्ग्यः। वर्ग्यादयः प्रातिपदिकेसु न पठ्यन्ते। दिगादिषु तु वर्ग पूग गण पक्ष इत्येवमादयो ये पठिताः, ते एव यत्प्रत्ययान्ता वर्ग्यादयः इह प्रतिपत्तव्या।
index: 6.2.131 sutra: वर्ग्यादयश्च
अर्जुनवर्ग्यः वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्गादिर्दिगाद्यन्तर्गणः ।