6-2-130 अकर्मधारये राज्यम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः
index: 6.2.130 sutra: अकर्मधारये राज्यम्
कर्मधारयवर्जिते तत्पुरुषे समासे राज्यम् इत्येतदुत्तरपदमाद्युदात्तं भवति। ब्राह्मणराज्यम्। क्षत्रियराज्यम्। अकर्मधारये इति किम्? परमराज्यम्। चेलराज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन। कुचेलम्। कुराज्यम्।
index: 6.2.130 sutra: अकर्मधारये राज्यम्
कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मण राज्यम् । अकेति किम् । परमराज्यम् ।<!चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन कुचेलम् !> (वार्तिकम्) ॥ कुराज्यम् ।
index: 6.2.130 sutra: अकर्मधारये राज्यम्
चेलराज्यादिस्वरादिति । आदिशब्देन वर्ग्यादिस्वरपरिग्रहः, चेलरजायादिस्वरस्यावकाशः - भार्याचेलम्, ब्राह्मणराज्यम्, तत्पुरुषे तुल्यार्थ इत्यादिना विहितस्याव्ययस्वरस्यावकाशः - निष्कौशाम्बिः, कुचेलम्, कुराज्यमित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः॥