कूलसूदस्थलकर्षाः संज्ञायाम्

6-2-129 कूलसूदस्थलकर्षाः सञ्ज्ञायाम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Kashika

Up

index: 6.2.129 sutra: कूलसूदस्थलकर्षाः संज्ञायाम्


कूल सूद स्थल कर्ष इत्येतानि उत्तरपदानि तत्पुरुषे समासे संज्ञायां विषये आद्युदात्तनि भवन्ति। दाक्षिकूलम्। माहकिकूलम्। देवसूदम्। भाजीसूदम्। दण्डायनस्थली। माहकिस्थली। दाक्षिकर्षः। ग्रामनामधेयानि एतानि। स्थालग्रहणे लिङ्गविशिष्टत्वात् स्थालीशब्दोऽपि गृह्यते। जानपदकुण्ड इत्यनेन ङीष्। संज्ञायाम् इति किम्? परमकूलम्।

Siddhanta Kaumudi

Up

index: 6.2.129 sutra: कूलसूदस्थलकर्षाः संज्ञायाम्


आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् ।

Padamanjari

Up

index: 6.2.129 sutra: कूलसूदस्थलकर्षाः संज्ञायाम्


भजीसूदमिति । भाजीशब्दो जानपदादि सूत्रेण ङीषन्तः ॥