6-2-12 द्विगौ प्रमाणे प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.12 sutra: द्विगौ प्रमाणे
द्विगावुत्तरपदे प्रमणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्यसप्तशमः। गान्धारिसप्तशमः। सप्तशमाः प्रमाणमस्य इति मात्रचः उत्पन्नस्य प्रमाणे लः द्विगोर्नित्यम् इति लुक्। प्राच्यश्च असौ सप्तशमश्च प्राच्यसप्तशमः। प्राच्यशब्दः आद्युदात्तः। गान्धरिशब्दः कर्दमादित्वादाद्युदात्तो मद्योदत्तो वा। द्विगौ इति किम्? व्रीहिप्रस्थः प्रमाणे इति किम्? परमसप्तशमम्।
index: 6.2.12 sutra: द्विगौ प्रमाणे
द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य ।<!प्रमाणे लोद्विगोर्नित्यम् !> (वार्तिकम्) ॥ इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ।
index: 6.2.12 sutra: द्विगौ प्रमाणे
कर्दमादीनाञ्च इत्यत्र मकरकुक्तकुटपारेवतेत्यादेः सूत्रादादिग्रहणमनुवर्तते। अथ द्वितीयं प्रागीपात् इत्यते द्वितीयग्रहणम् । परमसप्तसममिति।समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम्,मूलोदाहरणे तु तद्धितार्थे द्विगुरुतरपदम्॥