6-2-128 पललसूपशाकं मिश्रे उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः
index: 6.2.128 sutra: पललसूपशाकं मिश्रे
पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्युदात्तनि भवति। गुडपललम्। घृतपललम्। घृतसूपः। मूलकसूपः। घृतशाकम्। मुद्गशाकम्। गुडेन मिश्रं पललम् गुडपललम्। भक्ष्येण मिश्रीकरणम् 2.1.35 इति समासः। मिश्रे इति किम्? परमपललम्।
index: 6.2.128 sutra: पललसूपशाकं मिश्रे
घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणम् <{SK697}> इति समासः । मिश्रे किम् । परमपललम् ।