चीरमुपमानम्

6-2-127 चीरम् उपमानम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Kashika

Up

index: 6.2.127 sutra: चीरमुपमानम्


चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति। वस्त्रं चीरम् इव वस्त्रचीरम्। पटचीरम्। अम्बलचीरम्। उपमानम् इति किम्? परमचीरम्।

Siddhanta Kaumudi

Up

index: 6.2.127 sutra: चीरमुपमानम्


वस्त्रं चीरमिव वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् ।

Balamanorama

Up

index: 6.2.127 sutra: चीरमुपमानम्


चीरमुपमानम् - इकोऽसवर्णे । 'इक' इति षष्ठी ।एङः पदान्ता॑दित्यतःपदान्ता॑दित्यनुवर्तते । तच्च षष्ठन्ततया विपरिणम्यते ।अची॑ति चानुवर्तते । ततश्चपदान्तस्येकोऽसवर्णेऽचि परे ह्रस्वः स्या॑दित्येकं वाक्यम् । चकारात्प्रकृत्यान्तः पादमित्यतः प्रकृत्येत्यनुकृष्यते । ह्रस्व इति तत्रापि संबध्यते । ततश्चउक्तो ह्रस्वः प्रकृत्या स्वभावेन अवतिष्ठत॑ इति वाक्यान्तरं सम्पद्यते । फलितमाह — पदान्ता इक इत्यादिना । यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकोऽसवर्णेऽचि परे ह्रस्वः स्यादित्येव लभ्यते । तस्य ह्रस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्री-अत्रेति स्थिते ईकारस्य ह्रस्वे सति तस्य यणादेशे चक्र्यत्रेत्येव स्यात् । वक्रि-अत्रेति ह्रस्वसमुच्चितप्रकृतिभावविशिष्टं रूपं न स्यात् । इष्यते तदपि । अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य ह्मदयम् ।

Padamanjari

Up

index: 6.2.127 sutra: चीरमुपमानम्


वस्त्रचीरमिति । वस्त्रं चीरमिवेति पूर्ववद्व्याध्रादिसमासः ॥