चेलखेटकटुककाण्डं गर्हायाम्

6-2-126 चेलखेटकटुककाण्डं गर्हायाम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे अनोः

Kashika

Up

index: 6.2.126 sutra: चेलखेटकटुककाण्डं गर्हायाम्


चेल खेट कतुक काण्ड इत्येतानि उत्तरपदानि तत्पुरुसे समासे गर्हायां गम्यमानायामाद्युदात्तानि भवन्ति। पुत्रचेलम्। भार्याचेलम्। उपानत्खेटम्। नगरखेटम्। दधिकटुकम्। उदश्वित्कटुकम्। भूतकाण्डम्। प्रजाकाण्डम्। चेलाऽदिसादृश्येन पुत्रादीनां गर्हा। तत्र पुत्रः चेलम् इव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः। गर्हायाम् इति किम्। परमचेलम्।

Siddhanta Kaumudi

Up

index: 6.2.126 sutra: चेलखेटकटुककाण्डं गर्हायाम्


चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नागरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा व्याघ्रादित्वात्समासः । गर्हायां किम् परमचेलम् ।

Padamanjari

Up

index: 6.2.126 sutra: चेलखेटकटुककाण्डं गर्हायाम्


पुत्रचेलमिति । चेलवतुच्छमित्यर्थः । खेट इति तृणनाम, तद्वद् दुर्बला उपानत्खेटम्। कटुअकम् - अस्वादु, तथा दध्यपि गतस्वादुकत्वात् कटुअकम्। काण्डमिति शरनाम, तद् यथा सत्वपीडाकरम्, एवं भूतमपि ॥