आदिश्चिहणादीनाम्

6-2-125 आदिः चिहणादीनाम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे नपुंसके कन्था अनोः

Kashika

Up

index: 6.2.125 sutra: आदिश्चिहणादीनाम्


कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तो भवति। चिहणकन्थम्। मडरकन्थम्। मडुर इति केचित् पठन्ति। मडुरकन्थम्। चिहण। मडर। मडुर। वैतुल। पटत्क। चैत्तलिकर्णः। वैतालिकर्णिः इत्यन्ये पथन्ति। कुक्कुट। चिक्कण। चित्कण इत्यपरे पथन्ति। आदिः इति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम्।

Siddhanta Kaumudi

Up

index: 6.2.125 sutra: आदिश्चिहणादीनाम्


कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहमकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ।