तत्पुरुषे शालायां नपुंसके

6-2-123 तत्पुरुषे शालायां नपुंसके उत्तरपदात् उत्तरपदात् इः अनोः

Kashika

Up

index: 6.2.123 sutra: तत्पुरुषे शालायां नपुंसके


शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्गे उत्तरपदमाद्युदात्तं भवति। ब्राह्मनशालम्। क्षत्रियशालम्। विभाषा सेनासुराच्छायाशालानिशानाम् 2.4.25 इति नपुंसकलिङ्गता। तत्पुरुषे इति किम्? दृढशालं ब्राह्मणकुलस्। शालायाम् इति किम्? ब्राह्मणसेनम् नपुंसके इति किम्? ब्राह्मणशाला।

Siddhanta Kaumudi

Up

index: 6.2.123 sutra: तत्पुरुषे शालायां नपुंसके


शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ।

Padamanjari

Up

index: 6.2.123 sutra: तत्पुरुषे शालायां नपुंसके


दृढशालमिति । बहुव्रीहिरयम् । तत्र पूर्वपदप्रकृतिस्वर एव भवति, पूर्वपदं च निष्ठान्तत्वादन्तोदातम् । ननु चात्र लक्षणप्रतिपदोक्तपरिभाषयैव भविष्यति सत्यम्, उतरार्थं तत्पुरुषग्रहणमवश्यं कर्तव्यं तदिहैव क्रियते, परिभाषाया अनाश्रयणाय ॥