कंसमन्थशूर्पपाय्यकाण्डं द्विगौ

6-2-122 कंसमन्थशूर्पपाय्यकाण्डं द्विगौ उत्तरपदात् उत्तरपदात् इः अनोः

Kashika

Up

index: 6.2.122 sutra: कंसमन्थशूर्पपाय्यकाण्डं द्विगौ


कंस मन्थ शूर्प पाय्य काण्ड इत्येतानि उत्तरपदानि द्विगौ समासे आद्युदात्तानि भवन्ति। द्विकंसः। त्रिकंसः। द्विमन्थः। त्रिमन्थः। द्विशूर्पः। त्रिशूर्पः। द्विपाय्यः। त्रिपाय्यः। द्विकाण्डः। त्रिकाण्डः द्विगौ इति किम्? परमकंसः। उत्तरमकंसः।

Siddhanta Kaumudi

Up

index: 6.2.122 sutra: कंसमन्थशूर्पपाय्यकाण्डं द्विगौ


द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ।

Padamanjari

Up

index: 6.2.122 sutra: कंसमन्थशूर्पपाय्यकाण्डं द्विगौ


द्विकंस इति । द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः , कंसाट्टिठन् इति टिठन्, तस्य अध्यर्धपूर्व इति लुक् । द्विमन्थ इति । आर्हादगौपुच्छ इत्यादिना ठक्, शेषं पूर्ववत् । द्विशूर्पमिति । शूर्पादञन्यतरस्याम् । द्विपाय्यमिति । पाय्यसान्नाय्य इत्यादिना परिमाणे निपातितः । प्राग्वतेष्ठञ् । द्विकाण्डमिति । देव काण्डे प्रमाणमस्य प्रमाणे द्वयसच् इत्यादिना मात्रजादयः, तेषाम् प्रमाणे लो द्विगोर्नित्यम् इति लुक् ॥